Original

मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः ।वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ॥ ३९ ॥

Segmented

मुमोच सलिल-उत्पीडान् विप्रकीर्ण-शिला-उच्चयः वित्रस्त-मृग-मातङ्गः प्रकम्प्-महा-द्रुमः

Analysis

Word Lemma Parse
मुमोच मुच् pos=v,p=3,n=s,l=lit
सलिल सलिल pos=n,comp=y
उत्पीडान् उत्पीड pos=n,g=m,c=2,n=p
विप्रकीर्ण विप्रकृ pos=va,comp=y,f=part
शिला शिला pos=n,comp=y
उच्चयः उच्चय pos=n,g=m,c=1,n=s
वित्रस्त वित्रस् pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
मातङ्गः मातंग pos=n,g=m,c=1,n=s
प्रकम्प् प्रकम्प् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s