Original

पादाभ्यां पीडितस्तेन महाशैलो महात्मना ।ररास सिंहाभिहतो महान्मत्त इव द्विपः ॥ ३८ ॥

Segmented

पादाभ्याम् पीडितः तेन महा-शैलः महात्मना ररास सिंह-अभिहतः महान् मत्तः इव द्विपः

Analysis

Word Lemma Parse
पादाभ्याम् पाद pos=n,g=m,c=3,n=d
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
शैलः शैल pos=n,g=m,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
ररास रस् pos=v,p=3,n=s,l=lit
सिंह सिंह pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s