Original

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् ।लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् ॥ ३५ ॥

Segmented

वृतम् नानाविधैः वृक्षैः मृग-सेवित-शाद्वलम् लता-कुसुम-सम्बाधम् नित्य-पुष्प-फल-द्रुमम्

Analysis

Word Lemma Parse
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
मृग मृग pos=n,comp=y
सेवित सेव् pos=va,comp=y,f=part
शाद्वलम् शाद्वल pos=n,g=m,c=2,n=s
लता लता pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=m,c=2,n=s
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s