Original

ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः ।आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ ३४ ॥

Segmented

ततस् तु मारुत-प्रख्यः स हरिः मारुतात्मजः आरुरोह नग-श्रेष्ठम् महेन्द्रम् अरि-मर्दनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
मारुत मारुत pos=n,comp=y
प्रख्यः प्रख्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
नग नग pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
महेन्द्रम् महेन्द्र pos=n,g=m,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s