Original

ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ।नेयं मम मही वेगं प्लवने धारयिष्यति ॥ ३१ ॥

Segmented

ततस् तु हरि-शार्दूलः तान् उवाच वनौकसः न इयम् मम मही वेगम् प्लवने धारयिष्यति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
हरि हरि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
वनौकसः वनौकस् pos=n,g=m,c=2,n=p
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मही मही pos=n,g=f,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
प्लवने प्लवन pos=n,g=n,c=7,n=s
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt