Original

स्थास्यामश्चैकपादेन यावदागमनं तव ।त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् ॥ ३० ॥

Segmented

स्थास्यामः च एक-पादेन यावत् आगमनम् तव त्वद्-गतानि च सर्वेषाम् जीवितानि वनौकसाम्

Analysis

Word Lemma Parse
स्थास्यामः स्था pos=v,p=1,n=p,l=lrt
pos=i
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
यावत् यावत् pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
गतानि गम् pos=va,g=n,c=1,n=p,f=part
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
जीवितानि जीवित pos=n,g=n,c=1,n=p
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p