Original

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते ॥ ३ ॥

Segmented

यथा विजृम्भते सिंहो विवृद्धो गिरि-गह्वरे मारुतस्य औरसः पुत्रः तथा संप्रति जृम्भते

Analysis

Word Lemma Parse
यथा यथा pos=i
विजृम्भते विजृम्भ् pos=v,p=3,n=s,l=lat
सिंहो सिंह pos=n,g=m,c=1,n=s
विवृद्धो विवृध् pos=va,g=m,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
गह्वरे गह्वर pos=n,g=n,c=7,n=s
मारुतस्य मारुत pos=n,g=m,c=6,n=s
औरसः औरस pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
संप्रति सम्प्रति pos=i
जृम्भते जृम्भ् pos=v,p=3,n=s,l=lat