Original

ऋषीणां च प्रसादेन कपिवृद्धमतेन च ।गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥ २९ ॥

Segmented

ऋषीणाम् च प्रसादेन कपि-वृद्ध-मतेन च गुरूणाम् च प्रसादेन प्लवस्व त्वम् महा-अर्णवम्

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
कपि कपि pos=n,comp=y
वृद्ध वृद्ध pos=n,comp=y
मतेन मत pos=n,g=n,c=3,n=s
pos=i
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
प्लवस्व प्लु pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s