Original

तव कल्याणरुचयः कपिमुख्याः समागताः ।मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ॥ २८ ॥

Segmented

तव कल्याण-रुचि कपि-मुख्याः समागताः मङ्गलम् कार्य-सिद्धि-अर्थम् करिष्यन्ति समाहिताः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
कल्याण कल्याण pos=a,comp=y
रुचि रुचि pos=a,g=m,c=1,n=p
कपि कपि pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
मङ्गलम् मङ्गल pos=n,g=n,c=2,n=s
कार्य कार्य pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
समाहिताः समाहित pos=a,g=m,c=1,n=p