Original

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।विक्रम्य सहसा हस्तादमृतं तदिहानये ।लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ॥ २५ ॥

Segmented

वासवस्य स वज्रस्य ब्रह्मणो वा स्वयम्भुवः विक्रम्य सहसा हस्ताद् अमृतम् तद् इह आनये लङ्काम् वा अपि समुत्क्षिप्य गच्छेयम् इति मे मतिः

Analysis

Word Lemma Parse
वासवस्य वासव pos=n,g=m,c=6,n=s
pos=i
वज्रस्य वज्र pos=n,g=m,c=6,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
वा वा pos=i
स्वयम्भुवः स्वयम्भु pos=n,g=m,c=6,n=s
विक्रम्य विक्रम् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
हस्ताद् हस्त pos=n,g=m,c=5,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
इह इह pos=i
आनये आनी pos=v,p=1,n=s,l=lan
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
समुत्क्षिप्य समुत्क्षिप् pos=vi
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s