Original

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः ॥ २३ ॥

Segmented

बुद्ध्या च अहम् प्रपश्यामि मनः-चेष्टा च मे तथा अहम् द्रक्ष्यामि वैदेहीम् प्रमोदध्वम् प्लवंगमाः

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
मनः मनस् pos=n,comp=y
चेष्टा चेष्टा pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
प्रमोदध्वम् प्रमुद् pos=v,p=2,n=p,l=lot
प्लवंगमाः प्लवंगम pos=n,g=m,c=8,n=p