Original

भविष्यति हि मे रूपं प्लवमानस्य सागरम् ।विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव ॥ २२ ॥

Segmented

भविष्यति हि मे रूपम् प्लवमानस्य सागरम् विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
प्लवमानस्य प्लु pos=va,g=m,c=6,n=s,f=part
सागरम् सागर pos=n,g=m,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
प्रक्रममाणस्य प्रक्रम् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
इव इव pos=i