Original

निमेषान्तरमात्रेण निरालम्भनमम्बरम् ।सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥ २१ ॥

Segmented

निमेष-अन्तर-मात्रेण निरालम्भनम् सहसा निपतिष्यामि घनाद् विद्युद् इव उत्थिता

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
निरालम्भनम् अम्बर pos=n,g=n,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
निपतिष्यामि निपत् pos=v,p=1,n=s,l=lrt
घनाद् घन pos=n,g=m,c=5,n=s
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
उत्थिता उत्था pos=va,g=f,c=1,n=s,f=part