Original

वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा ।ऋते सुपर्णराजानं मारुतं वा महाबलम् ।न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत् ॥ २० ॥

Segmented

वैनतेयस्य वा शक्तिः मम वा मारुतस्य वा ऋते सुपर्ण-राजानम् मारुतम् वा महा-बलम् न हि भूतम् प्रपश्यामि यो माम् प्लुतम् अनुव्रजेत्

Analysis

Word Lemma Parse
वैनतेयस्य वैनतेय pos=n,g=m,c=6,n=s
वा वा pos=i
शक्तिः शक्ति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
मारुतस्य मारुत pos=n,g=m,c=6,n=s
वा वा pos=i
ऋते ऋते pos=i
सुपर्ण सुपर्ण pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
मारुतम् मारुत pos=n,g=m,c=2,n=s
वा वा pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
भूतम् भू pos=va,g=m,c=2,n=s,f=part
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्लुतम् प्लु pos=va,g=m,c=2,n=s,f=part
अनुव्रजेत् अनुव्रज् pos=v,p=3,n=s,l=vidhilin