Original

तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः ।तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ २ ॥

Segmented

तस्य संस्तूयमानस्य सर्वैः वानर-पुङ्गवैः तेजसा आप्￞ रूपम् आसीद् अनुत्तमम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संस्तूयमानस्य संस्तु pos=va,g=m,c=6,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
वानर वानर pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
आप्￞ आप्￞ pos=va,g=m,c=6,n=s,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s