Original

लतानां वीरुधां पुष्पं पादपानां च सर्वशः ।अनुयास्यति मामद्य प्लवमानं विहायसा ।भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे ॥ १६ ॥

Segmented

लतानाम् वीरुधाम् पुष्पम् पादपानाम् च सर्वशः अनुयास्यति माम् अद्य प्लवमानम् विहायसा भविष्यति हि मे पन्थाः स्वातेः पन्था इव अम्बरे

Analysis

Word Lemma Parse
लतानाम् लता pos=n,g=f,c=6,n=p
वीरुधाम् वीरुध् pos=n,g=f,c=6,n=p
पुष्पम् पुष्प pos=n,g=n,c=1,n=s
पादपानाम् पादप pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
अनुयास्यति अनुया pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
विहायसा विहायस् pos=n,g=n,c=3,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
स्वातेः स्वाति pos=n,g=f,c=6,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s