Original

पर्वतान्कम्पयिष्यामि प्लवमानः प्लवंगमाः ।हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् ॥ १५ ॥

Segmented

पर्वतान् कम्पयिष्यामि प्लवमानः प्लवंगमाः हरिष्ये च ऊरू-वेगेन प्लवमानो महा-अर्णवम्

Analysis

Word Lemma Parse
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
कम्पयिष्यामि कम्पय् pos=v,p=1,n=s,l=lrt
प्लवमानः प्लु pos=va,g=m,c=1,n=s,f=part
प्लवंगमाः प्लवंगम pos=n,g=m,c=8,n=p
हरिष्ये हृ pos=v,p=1,n=s,l=lrt
pos=i
ऊरू ऊरु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
प्लवमानो प्लु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s