Original

उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ १२ ॥

Segmented

उदयात् प्रस्थितम् वा अपि ज्वलन्तम् रश्मिमालिनम् अनस्तमितम् आदित्यम् अभिगन्तुम् समुत्सहे

Analysis

Word Lemma Parse
उदयात् उदय pos=n,g=m,c=5,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
रश्मिमालिनम् रश्मिमालिन् pos=n,g=m,c=2,n=s
अनस्तमितम् अनस्तमित pos=a,g=m,c=2,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
अभिगन्तुम् अभिगम् pos=vi
समुत्सहे समुत्सह् pos=v,p=1,n=s,l=lat