Original

पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् ।वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ ११ ॥

Segmented

पन्नगाशनम् आकाशे पतन्तम् पक्षि-सेवितम् वैनतेयम् अहम् शक्तः परिगन्तुम् सहस्रशः

Analysis

Word Lemma Parse
पन्नगाशनम् पन्नगाशन pos=n,g=m,c=2,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
पक्षि पक्षिन् pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
वैनतेयम् वैनतेय pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
परिगन्तुम् परिगम् pos=vi
सहस्रशः सहस्रशस् pos=i