Original

ममोरुजङ्घावेगेन भविष्यति समुत्थितः ।संमूर्छितमहाग्राहः समुद्रो वरुणालयः ॥ १० ॥

Segmented

मे ऊरू-जङ्घा-वेगेन भविष्यति समुत्थितः संमूर्छित-महा-ग्राहः समुद्रो वरुणालयः

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
ऊरू ऊरु pos=n,comp=y
जङ्घा जङ्घा pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
संमूर्छित सम्मूर्छ् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
ग्राहः ग्राह pos=n,g=m,c=1,n=s
समुद्रो समुद्र pos=n,g=m,c=1,n=s
वरुणालयः वरुणालय pos=n,g=m,c=1,n=s