Original

संस्तूयमानो हनुमान्व्यवर्धत महाबलः ।समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् ॥ १ ॥

Segmented

संस्तूयमानो हनुमान् व्यवर्धत महा-बलः समाविध्य च लाङ्गूलम् हर्षात् च बलम् एयिवान्

Analysis

Word Lemma Parse
संस्तूयमानो संस्तु pos=va,g=m,c=1,n=s,f=part
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
समाविध्य समाव्यध् pos=vi
pos=i
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=2,n=s
हर्षात् हर्ष pos=n,g=m,c=5,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part