Original

अभिशापादभूत्तात वानरी कामरूपिणी ।दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ॥ ९ ॥

Segmented

अभिशापाद् अभूत् तात वानरी कामरूपिणी दुहिता वानर-इन्द्रस्य कुञ्जरस्य महात्मनः

Analysis

Word Lemma Parse
अभिशापाद् अभिशाप pos=n,g=m,c=5,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तात तात pos=n,g=m,c=8,n=s
वानरी वानरी pos=n,g=f,c=1,n=s
कामरूपिणी कामरूपिन् pos=a,g=f,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
कुञ्जरस्य कुञ्जर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s