Original

बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम ।विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७ ॥

Segmented

बलम् बुद्धिः च तेजः च सत्त्वम् च हरि-सत्तम विशिष्टम् सर्व-भूतेषु किम् आत्मानम् न बुध्यसे

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
pos=i
हरि हरि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
किम् pos=n,g=n,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat