Original

पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।विक्रमश्चापि वेगश्च न ते तेनापहीयते ॥ ६ ॥

Segmented

पक्षयोः यद् बलम् तस्य तावद् भुज-बलम् तव विक्रमः च अपि वेगः च न ते तेन अपहीयते

Analysis

Word Lemma Parse
पक्षयोः पक्ष pos=n,g=m,c=7,n=d
यद् यद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तावद् तावत् pos=a,g=n,c=1,n=s
भुज भुज pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विक्रमः विक्रम pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वेगः वेग pos=n,g=m,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
अपहीयते अपहा pos=v,p=3,n=s,l=lat