Original

बहुशो हि मया दृष्टः सागरे स महाबलः ।भुजगानुद्धरन्पक्षी महावेगो महायशाः ॥ ५ ॥

Segmented

बहुशो हि मया दृष्टः सागरे स महा-बलः भुजगान् उद्धरन् पक्षी महा-वेगः महा-यशाः

Analysis

Word Lemma Parse
बहुशो बहुशस् pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सागरे सागर pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
भुजगान् भुजग pos=n,g=m,c=2,n=p
उद्धरन् उद्धृ pos=va,g=m,c=1,n=s,f=part
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s