Original

ततस्तु वै जाम्बवताभिचोदितः प्रतीतवेगः पवनात्मजः कपिः ।प्रहर्षयंस्तां हरिवीर वाहिनीं चकार रूपं महदात्मनस्तदा ॥ ३६ ॥

Segmented

ततस् तु वै जाम्बवता अभिचोदितः प्रतीत-वेगः पवनात्मजः कपिः प्रहर्षय् ताम् हरि-वीर वाहिनीम् चकार रूपम् महद् आत्मनः तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
वै वै pos=i
जाम्बवता जाम्बवन्त् pos=n,g=m,c=3,n=s
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part
प्रतीत प्रती pos=va,comp=y,f=part
वेगः वेग pos=n,g=m,c=1,n=s
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
प्रहर्षय् प्रहर्षय् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
हरि हरि pos=n,comp=y
वीर वीर pos=n,g=m,c=8,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तदा तदा pos=i