Original

तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ।त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी ॥ ३३ ॥

Segmented

तद् विजृम्भस्व विक्रान्तः प्लवताम् उत्तमो हि असि त्वद्-वीर्यम् द्रष्टु-कामा इयम् सर्वा वानर-वाहिनी

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
विजृम्भस्व विजृम्भ् pos=v,p=2,n=s,l=lot
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
प्लवताम् प्लु pos=va,g=m,c=6,n=p,f=part
उत्तमो उत्तम pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
वानर वानर pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s