Original

तदा चौषधयोऽस्माभिः संचिता देवशासनात् ।निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ॥ ३१ ॥

Segmented

तदा च ओषधयः ऽस्माभिः संचिता देव-शासनात् निष्पन्नम् अमृतम् याभिः तदा आसीत् नः महद् बलम्

Analysis

Word Lemma Parse
तदा तदा pos=i
pos=i
ओषधयः ओषधि pos=n,g=m,c=1,n=p
ऽस्माभिः मद् pos=n,g=,c=3,n=p
संचिता संचि pos=va,g=f,c=1,n=p,f=part
देव देव pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
निष्पन्नम् निष्पद् pos=va,g=n,c=1,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=1,n=s
याभिः यद् pos=n,g=f,c=3,n=p
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
नः मद् pos=n,g=,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s