Original

हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि ।रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ ३ ॥

Segmented

हनुमन् हरि-राजस्य सुग्रीवस्य समो हि असि राम-लक्ष्मणयोः च अपि तेजसा च बलेन च

Analysis

Word Lemma Parse
हनुमन् हनुमन्त् pos=n,g=m,c=8,n=s
हरि हरि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
समो सम pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
pos=i
अपि अपि pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i