Original

मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ।त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ २८ ॥

Segmented

मारुतस्य औरसः पुत्रः तेजसा च अपि तद्-समः त्वम् हि वायु-सुतः वत्स प्लवने च अपि तद्-समः

Analysis

Word Lemma Parse
मारुतस्य मारुत pos=n,g=m,c=6,n=s
औरसः औरस pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
वायु वायु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
प्लवने प्लवन pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s