Original

स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ।स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ॥ २७ ॥

Segmented

स्वच्छन्दात् च मरणम् ते भूयाद् इति वै प्रभो स त्वम् केसरिणः पुत्रः क्षेत्रजो भीम-विक्रमः

Analysis

Word Lemma Parse
स्वच्छन्दात् स्वच्छन्द pos=a,g=n,c=5,n=s
pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भूयाद् भू pos=v,p=3,n=s,l=ashirlin
इति इति pos=i
वै वै pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
केसरिणः केसरिन् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
क्षेत्रजो क्षेत्रज pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s