Original

वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ।सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥ २६ ॥

Segmented

वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च सहस्रनेत्रः प्रीत-आत्मा ददौ ते वरम् उत्तमम्

Analysis

Word Lemma Parse
वज्रस्य वज्र pos=n,g=m,c=6,n=s
pos=i
निपातेन निपात pos=n,g=m,c=3,n=s
विरुजम् विरुज् pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
pos=i
सहस्रनेत्रः सहस्रनेत्र pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s