Original

प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ।अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥ २५ ॥

Segmented

प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ अशस्त्र-वध्यताम् तात समरे सत्य-विक्रम

Analysis

Word Lemma Parse
प्रसादिते प्रसादय् pos=va,g=m,c=7,n=s,f=part
pos=i
पवने पवन pos=n,g=m,c=7,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
अशस्त्र अशस्त्र pos=a,comp=y
वध्यताम् वध्यता pos=n,g=f,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
सत्य सत्य pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s