Original

संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ॥ २४ ॥

Segmented

संभ्रान्ताः च सुराः सर्वे त्रैलोक्ये क्षुभिते सति प्रसादयन्ति संक्रुद्धम् मारुतम् भुवन-ईश्वराः

Analysis

Word Lemma Parse
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
क्षुभिते क्षुभ् pos=va,g=n,c=7,n=s,f=part
सति अस् pos=va,g=n,c=7,n=s,f=part
प्रसादयन्ति प्रसादय् pos=v,p=3,n=p,l=lat
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
मारुतम् मारुत pos=n,g=m,c=2,n=s
भुवन भुवन pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p