Original

ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ।त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः ॥ २३ ॥

Segmented

ततस् त्वा निहतम् दृष्ट्वा वायुः गन्धवहः स्वयम् त्रैलोक्ये भृश-संक्रुद्धः न ववौ वै प्रभञ्जनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वायुः वायु pos=n,g=m,c=1,n=s
गन्धवहः गन्धवह pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
भृश भृश pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
ववौ वा pos=v,p=3,n=s,l=lit
वै वै pos=i
प्रभञ्जनः प्रभञ्जन pos=n,g=m,c=1,n=s