Original

ततः शैलाग्रशिखरे वामो हनुरभज्यत ।ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ २२ ॥

Segmented

ततः शैल-अग्र-शिखरे वामो हनुः अभज्यत ततो हि नामधेयम् ते हनुमान् इति कीर्त्यते

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैल शैल pos=n,comp=y
अग्र अग्र pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
वामो वाम pos=a,g=m,c=1,n=s
हनुः हनु pos=n,g=m,c=1,n=s
अभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
हि हि pos=i
नामधेयम् नामधेय pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
कीर्त्यते कीर्तय् pos=v,p=3,n=s,l=lat