Original

तावदापततस्तूर्णमन्तरिक्षं महाकपे ।क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ॥ २१ ॥

Segmented

तावद् आपत् तूर्णम् अन्तरिक्षम् महा-कपि क्षिप्तम् इन्द्रेण ते वज्रम् क्रोध-आविष्टेन धीमता

Analysis

Word Lemma Parse
तावद् तावत् pos=i
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
तूर्णम् तूर्णम् pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=8,n=s
क्षिप्तम् क्षिप् pos=va,g=n,c=1,n=s,f=part
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
क्रोध क्रोध pos=n,comp=y
आविष्टेन आविश् pos=va,g=m,c=3,n=s,f=part
धीमता धीमत् pos=a,g=m,c=3,n=s