Original

शतानि त्रीणि गत्वाथ योजनानां महाकपे ।तेजसा तस्य निर्धूतो न विषादं ततो गतः ॥ २० ॥

Segmented

शतानि त्रीणि गत्वा अथ योजनानाम् महा-कपि तेजसा तस्य निर्धूतो न विषादम् ततो गतः

Analysis

Word Lemma Parse
शतानि शत pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
गत्वा गम् pos=vi
अथ अथ pos=i
योजनानाम् योजन pos=n,g=n,c=6,n=p
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=8,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निर्धूतो निर्धू pos=va,g=m,c=1,n=s,f=part
pos=i
विषादम् विषाद pos=n,g=m,c=2,n=s
ततो ततस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part