Original

अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ।फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम् ॥ १९ ॥

Segmented

अभ्युत्थितम् ततः सूर्यम् बालो दृष्ट्वा महा-वने फलम् च इति जिघृक्षुः त्वम् उत्प्लुत्य अभ्यपतः दिवम्

Analysis

Word Lemma Parse
अभ्युत्थितम् अभ्युत्था pos=va,g=m,c=2,n=s,f=part
ततः ततस् pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
बालो बाल pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
फलम् फल pos=n,g=n,c=2,n=s
pos=i
इति इति pos=i
जिघृक्षुः जिघृक्षु pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उत्प्लुत्य उत्प्लु pos=vi
अभ्यपतः अभिपत् pos=v,p=2,n=s,l=lan
दिवम् दिव् pos=n,g=m,c=2,n=s