Original

मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि ।वीर्यवान्बुद्धिसंपन्नः पुत्रस्तव भविष्यति ॥ १८ ॥

Segmented

मनसा अस्मि गतो यत् त्वाम् परिष्वज्य यशस्विनि वीर्यवान् बुद्धि-सम्पन्नः पुत्रः ते भविष्यति

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
गतो गम् pos=va,g=m,c=1,n=s,f=part
यत् यत् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
यशस्विनि यशस्विन् pos=a,g=f,c=8,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt