Original

अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् ॥ १७ ॥

Segmented

अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत न त्वाम् हिंसामि सुश्रोणि मा भूत् ते सुभगे भयम्

Analysis

Word Lemma Parse
अञ्जनाया अञ्जना pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मारुतः मारुत pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
हिंसामि हिंस् pos=v,p=1,n=s,l=lat
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
ते त्वद् pos=n,g=,c=6,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s