Original

सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् ।एकपत्नीव्रतमिदं को नाशयितुमिच्छति ॥ १६ ॥

Segmented

सा तु तत्र एव संभ्रान्ता सु वृत्ता वाक्यम् अब्रवीत् एक-पत्नी-व्रतम् इदम् को नाशयितुम् इच्छति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
तत्र तत्र pos=i
एव एव pos=i
संभ्रान्ता सम्भ्रम् pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
वृत्ता वृत्त pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एक एक pos=n,comp=y
पत्नी पत्नी pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
नाशयितुम् नाशय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat