Original

स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः ।मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ १५ ॥

Segmented

स ताम् भुजाभ्याम् पीनाभ्याम् पर्यष्वजत मारुतः मन्मथ-आविष्ट-सर्व-अङ्गः गत-आत्मा ताम् अनिन्दिताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
पीनाभ्याम् पीन pos=a,g=m,c=3,n=d
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
मारुतः मारुत pos=n,g=m,c=1,n=s
मन्मथ मन्मथ pos=n,comp=y
आविष्ट आविश् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s