Original

स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ।स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ १३ ॥

Segmented

स ददर्श ततस् तस्याः वृत्तौ ऊरू सु संहतौ स्तनौ च पीनौ सहितौ सुजातम् चारु च आननम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
वृत्तौ वृत्त pos=a,g=m,c=2,n=d
ऊरू ऊरु pos=n,g=m,c=2,n=d
सु सु pos=i
संहतौ संहन् pos=va,g=m,c=2,n=d,f=part
स्तनौ स्तन pos=n,g=m,c=2,n=d
pos=i
पीनौ पीन pos=a,g=m,c=2,n=d
सहितौ सहित pos=a,g=m,c=2,n=d
सुजातम् सुजात pos=a,g=n,c=2,n=s
चारु चारु pos=a,g=n,c=2,n=s
pos=i
आननम् आनन pos=n,g=n,c=2,n=s