Original

तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ।स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ॥ १२ ॥

Segmented

तस्या वस्त्रम् विशाल-अक्षायाः पीतम् रक्त-दशम् शुभम् स्थितायाः पर्वतस्य अग्रे मारुतो अपहरत् शनैस्

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
विशाल विशाल pos=a,comp=y
अक्षायाः अक्ष pos=a,g=f,c=6,n=s
पीतम् पीत pos=a,g=n,c=2,n=s
रक्त रक्त pos=a,comp=y
दशम् दशा pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
स्थितायाः स्था pos=va,g=f,c=6,n=s,f=part
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
मारुतो मारुत pos=n,g=m,c=1,n=s
अपहरत् अपहृ pos=v,p=3,n=s,l=lan
शनैस् शनैस् pos=i