Original

कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी ।मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी ॥ १० ॥

Segmented

कपि-त्वे चारु-सर्व-अङ्गी कदाचित् कामरूपिणी मानुषम् विग्रहम् कृत्वा यौवन-उत्तम-शालिनी

Analysis

Word Lemma Parse
कपि कपि pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
कदाचित् कदाचिद् pos=i
कामरूपिणी कामरूपिन् pos=a,g=f,c=1,n=s
मानुषम् मानुष pos=a,g=m,c=2,n=s
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
यौवन यौवन pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
शालिनी शालिन् pos=a,g=f,c=1,n=s