Original

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।जाम्बवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ १ ॥

Segmented

अनेक-शत-साहस्रीम् विषण्णाम् हरि-वाहिनीम् जाम्बवान् समुदीक्ष्य एवम् हनुमन्तम् अथ अब्रवीत्

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
साहस्रीम् साहस्र pos=a,g=f,c=2,n=s
विषण्णाम् विषद् pos=va,g=f,c=2,n=s,f=part
हरि हरि pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
समुदीक्ष्य समुदीक्ष् pos=vi
एवम् एवम् pos=i
हनुमन्तम् हनुमन्त् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan