Original

मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ ७ ॥

Segmented

मैन्दः तु वानरः तत्र वानरान् तान् उवाच ह योजनानाम् परम् षष्टिम् अहम् प्लवितुम् उत्सहे

Analysis

Word Lemma Parse
मैन्दः मैन्द pos=n,g=m,c=1,n=s
तु तु pos=i
वानरः वानर pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वानरान् वानर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
योजनानाम् योजन pos=n,g=n,c=6,n=p
परम् पर pos=n,g=n,c=2,n=s
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्लवितुम् प्लु pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat