Original

तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।तद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति ॥ ३२ ॥

Segmented

तद् यथा हि अस्य कार्यस्य न भवति अन्यथा गतिः तद् भवान् एव दृष्ट-अर्थः संचिन्तयितुम् अर्हति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
हि हि pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
अन्यथा अन्यथा pos=i
गतिः गति pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एव एव pos=i
दृष्ट दृश् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
संचिन्तयितुम् संचिन्तय् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat