Original

भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः ।स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप ॥ २३ ॥

Segmented

भवान् कलत्रम् अस्माकम् स्वामि-भावे व्यवस्थितः स्वामी कलत्रम् सैन्यस्य गतिः एषा परंतप

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
कलत्रम् कलत्र pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
स्वामि स्वामिन् pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
स्वामी स्वामिन् pos=n,g=m,c=1,n=s
कलत्रम् कलत्र pos=n,g=n,c=1,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s